Friday, 13 May 2022

NCERT class 10th Sanskrit Lesson 2 Question answers । संस्कृत पाठ-2 प्रश्नोत्तर ।

 अभ्यास:

प्रश्न 1.
एकपदेन उतरं लिखत !
(क) बुद्धिमती कुत्र व्याघ्र ददर्श ?
(ख) भामिनी कया विमुक्ता ?
(ग) सर्वदा सर्वकार्येषु का बलवती ?
(घ) व्याघ्रः कस्मात् विभेति ?
(ङ) प्रत्युत्पन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
उत्तर:
(क) गहनकानने
(ख) निजबुद्ध्या
(ग) बुद्धिः
(घ) मानुषात्
(ङ) जम्बुकम्

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत ।
(क) बुद्धिमती केन उपेता पितुर्गृहं प्रति चलिता ?
(ख) व्याघ्रः किं विचार्य पलायित: ? 
(ग) लोके महतो भयात् कः मुच्यते ?
(घ) जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति ?
(ङ) बुद्धिमती शृगालं किम् उक्तवती ?
उत्तर:
(क) बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(ख) ‘इयम् काचित् व्याघ्रमारी’ इति विचार्य व्याघ्रः पलायितः।
(ग) लोके महतो भयात् बुद्धिमान् मुच्यते।
(घ) “भवान् कुतः भयात् पलायितः।” इति वदन् जम्बुक: व्याघ्रस्य उपहासं करोति।
(ङ) बुद्धिमती शृगालं उक्तवती, “त्वया मह्यं पुरा व्याघ्रत्रयं दतम्। विश्वास्य अद्य एकम् आनीय कथं यासि इति अधुना वद।” |

प्रश्न 3.
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
(ख) बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
(ग) व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत् ।
(घ) त्वं मानुषात् बिभेषि।
(ङ) पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
उत्तर:
(क) तत्र कः नाम राजपुत्रः वसति स्म?
(ख) बुद्धिमती कया पुत्रौ प्रहृतवती?
(ग) कं दृष्ट्वा धूर्तः शृगालः अवदत्?
(घ) त्वं कस्मात् विभेषि?
(ङ) पुरा त्वया कस्मै व्याघ्रत्रयं दत्तम्

प्रश्न 4.
अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत
(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
(ख) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच ।
(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(घ) मार्गे सा एकं व्याघ्रम् अपश्यत्।
(ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।
(च) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
(छ) ‘त्वं व्याघ्रत्रयम् आनेतुं प्रतिज्ञाय एकमेव आनीतवान् ।
(ज) गलबद्धशृगालकः व्याघ्रः पुनः पलायितः ।

उत्तर:
(क) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
(ख) मार्गे सा एकं व्याघ्रं अपश्यत् ।
(ग) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।
(घ) व्याघ्रः व्याघ्रमारी इयम् इति मत्वा पलायित: ।
(ङ) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(च) प्रत्युत्पन्नमतिः सा शृगालम् आक्षिपन्ती उवाच।
(छ) ‘त्वं व्याघ्रत्रयम् आनयितुम्’ प्रतिज्ञाय एकमेव आनीतवान्।
(ज) गलबद्धशृगालक: व्याघ्रः पुनः पलायितः।

प्रश्न 5.
सधिं/सन्धिविच्छेदं वा कुरुत–

उत्तर:
(क) पितुर्गृहम् = पितुः + गृहम्
(ख) एकैक: =    एक + एकः
(ग) अन्योऽपि  = अन्य: + अपि
(घ) इत्युक्त्वा =. इति + उक्त्वा
(ङ) यत्रास्ते =     यत्र + आस्ते

प्रश्न 6.
अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत
(क) ददर्श (दर्शितवान्, दृष्टवान्)
(ख) जगाद (अकथयत्, अगच्छत्)
(ग) ययौ (याचितवान्, गतवान्)
(घ) अत्तुम् (खादितुम्, आविष्कर्तुम्)
(ङ) मुच्यते (मुक्तो भवति, मग्नो भवति)
(च) ईक्षते (पश्यति, इच्छति)
उत्तर:
(क) ददर्श – दृष्टवान्
(ख) जगाद – अकथयत्
(ग) ययौ – गतवान्
(घ) अत्तुम् – खादितुम्
(ङ) मुच्यते – मुक्तो भवति
(च) ईक्षते – पश्यति

प्रश्न 7.
(अ) पाठात् चित्वा पर्यायपदं लिखत
(क) वनम् – …………..
(ख) शृगालः – …………..
(ग) शीघ्रम् – …………..
(घ) पत्नी – …………..
(ङ) गच्छसि – …………..
उत्तर:
(क) वनम् – काननम्
(ख) शृगालः – जम्बुकः
(ग) शीघ्रम् – सत्वरम्
(घ) पत्नी – भार्या
(ङ) गच्छसि – यासि

(आ) पाठात् चित्वा विपरीतार्थकं पदं लिखत –
(क) प्रथमः – …………..
(ख) उक्त्वा – …………..
(ग) अधुना – …………..
(घ) अवेला – …………..
(ङ) बुद्धिहीना – …………..
उत्तर:
(क) द्वितीयः
(ख) श्रुत्वा
(ग) पश्चात्
(घ) वेला
(ङ) बुद्धिमती

Saturday, 9 April 2022

श्रीआदित्यहृदयस्तोत्रम् . aditya hridaya stotra pdf . संपूर्ण आदित्य हृदय स्तोत्र मूलमात्र .

                                                                 

        इस  ' आदित्यहृदय ' नामक स्तोत्रका विनियोग एवं न्यासविधि इस प्रकार है 

विनियोग ॐ अस्य आदित्यहृदयस्तोत्रस्यागस्त्यऋषिरनुष्टुप्छन्दः , आदित्यहृदयभूतो भगवान् ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः । 

ऋष्यादिन्यास अगस्त्यऋषये नमः , शिरसि । अनुष्टुप्छन्दसे नमः , मुखे । आदित्यहृदयभूतब्रह्मदेवतायै नमः हृदि । ॐ बीजाय नमः , गुह्ये । रश्मिमते शक्तये नमः , पादयोः । ॐ तत्सवितुरित्यादिगायत्रीकीलकाय नमः , नाभौ । 

करन्यास इस स्तोत्रके अङ्गन्यास और करन्यास तीन प्रकारसे किये जाते हैं । केवल प्रणवसे , गायत्रीमन्त्रसे अथवा ' रश्मिमते नमः ' इत्यादि छः नाम मन्त्रोंसे । यहाँ नाम - मन्त्रोंसे किये जानेवाले न्यासका प्रकार बताया जाता है ॐ रश्मिमते अङ्गुष्ठाभ्यां नमः । ॐ समुद्यते तर्जनीभ्यां नमः । ॐ देवासुरनमस्कृताय मध्यमाभ्यां नमः । ॐ विवस्वते अनामिकाभ्यां नमः । ॐ भास्कराय कनिष्ठिकाभ्यां नमः । ॐ भुवनेश्वराय करतलकरपृष्ठाभ्यां नमः । 

हृदयादि अङ्गन्यास   ॐ रश्मिमते हृदयाय नमः । ॐ समुद्यते शिरसे स्वाहा । ॐ देवासुरनमस्कृताय शिखायै वषट् । ॐ विवस्वते कवचाय हुम् । ॐ भास्कराय नेत्रत्रयाय वौषट् । ॐ भुवनेश्वराय अस्त्राय फट् । 

           इस प्रकार न्यास करके निम्नाङ्कित मन्त्रसे भगवान् सूर्यका ध्यान नमस्कार करना चाहिये - ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ।  तत्पश्चात तीन बार ॐ सवित्रे सूर्यनारायाणाय नमः इस मंत्र का उच्चारण करे , तत्पश्चात् ' आदित्यहृदय ' स्तोत्रका पाठ करना चाहिये ।

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १ ॥

 दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपगम्याब्रवीद्राममगस्त्यो भगवांस्तदा ॥ २ ॥ 

राम राम महाबाहो शृणु गुह्यं सनातनम् । येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥ ३ ॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् । जयावहं जपं नित्यमक्षयं परमं शिवम् ॥ ४ ॥ 
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥ ५ ॥ 
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६ ॥ 
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः । एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥ ७ ॥ 
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः ॥ ८ ॥ 
पितरो वसवः साध्या अश्विनौ मरुतो मनुः । वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥ 
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥ १० ॥ 
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।  तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ॥ ११ ॥ 
हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः । अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ १२ ॥ 
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः । घनवृष्टिरपां मित्रोविन्ध्यवीथीप्लवङ्गमः ॥ १३ ॥  
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः । कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ १४ ॥ 
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।  तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥ १५ ॥ 
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।  ज्योतिर्गणानां दिनाधिपतये नमः ॥ १६ ॥
जयाय जयभद्राय हर्यश्वाय नमो नमः । नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ ॥
 नम उग्राय वीराय सारङ्गाय नमो नमः । नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥ १८ ॥ 
ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १ ९ ॥ 
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥ 
तप्तचामीकराभाय हरये विश्वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥ २१ ॥ 
नाशयत्येष वै भूतं तमेव सृजति प्रभुः । पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥  
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः । एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ २३ ॥ 
देवाश्च क्रतवश्चैव क्रतूनां फलमेव च । यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥ २४ ॥ 
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥ २५ ॥ 
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् । एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६ ॥ 
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि । एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥ २७ ॥ 
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा । धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८ ॥ 
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् । त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २ ९  
रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमत् । सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ।। ३० ।। 
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः । निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ।। ३१ ।। 
॥ इति श्रीवाल्मीकीये रामायणे युद्धकाण्डे , अगस्त्यप्रोक्तमादित्यहृदयस्तोत्रं सम्पूर्णम् ॥ 
 
चाक्षुषोपनिषद् ( चाक्षुषी विद्या ) 
इस चाक्षुषी विद्याके श्रद्धा - विश्वासपूर्वक पाठ करनेसे नेत्रके समस्त रोग दूर हो जाते हैं । आँखकी ज्योति स्थिर रहती है । इसका पाठ नित्य करनेवालेके कुलमें कोई अन्धा नहीं होता । पाठके अन्त में गन्धादियुक्त जलसे सूर्यको अर्घ्य देकर नमस्कार करना चाहिये
विनियोग – ॐ अस्याश्चाक्षुषीविद्याया अहिर्बुध्न्य ऋषिर्गायत्री छन्दः सूर्यो देवता चक्षूरोगनिवृत्तये विनियोगः ।
 
             ॐ चक्षुः चक्षुः चक्षुः तेजः स्थिरो भव । मां पाहि पाहि । त्वरितं चक्षूरोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय । यथा अहम् अन्धो न स्यां तथा कल्पय कल्पय | कल्याणं कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधकदुष्कृतानि सर्वाणि निर्मूलय निर्मूलय । 
             ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः करुणा करायामृताय । ॐ नमः सूर्याय । ॐ नमो भगवते सूर्यायांक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवाञ्छुचिरूपः । हंसो भगवान् शुचिरप्रतिरूपः । 
             य इमां चाक्षुष्मतीविद्यां ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवति । न तस्य कुले अन्धो भवति । अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा विद्यासिद्धिर्भवति । ॐ नमो भगवते आदित्याय अहोवाहिनी अहोवाहिनी स्वाहा । 
॥ श्रीकृष्णयजुर्वेदीया चाक्षुषी विद्या सम्पूर्णा ॥ 


Thursday, 7 April 2022

NCERT class 10th Sanskrit Lesson 1 Question answers । संस्कृत पाठ-1 प्रश्नोत्तर ।

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत-

(क) अत्र जीवितं कीदृशं जातम्?
उत्तरम्
दुर्वहमत्र

(ख) अनिशं महानगरमध्ये किं प्रचलति?
उत्तरम्
कालायासचक्रम्

(ग) कुत्सितवस्तुमिश्रितं किमस्ति?
उत्तरम्
भक्ष्यम्

(घ) अहं कस्मै जीवनं कामये?
उत्तरम्
मानवाय

(ङ) केषां माला रमणीया?
उत्तरम्
ललितलतानां

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
उत्तरम्
कविः सुजीवनार्थं प्रकृतेः शरणम् इच्छति।

(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
उत्तरम्
यानानां हि अनन्ताः पङ्कतयः महानगरेषु सन्ति अतः तत्र संसरणं कठिनं वर्तते।

(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
उत्तरम्
अस्माकं पर्यावरणे वायुमण्डलं जलम्, भक्ष्यम्, धरातलं च सर्व दुषितम् अस्ति।

उत्तरम्
(ख) हरिततरूणाम् – कर्मधारय समास
(ग) ललितलतानाम् – कर्मधारय समास
(घ) नवमालिका – कर्मधारय समास
(ङ) धृतसुखसन्देशम् – बहुब्रीहि समास
(च) कज्जलमलिनम् – कर्मधारय समास
(छ) दुर्दान्तैर्दशनै – कर्मधारय समास

प्रश्न 7.
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
उत्तरम्
कीदृशम्

(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
उत्तरम्
केषाम्

(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
उत्तरम्
के

(घ) महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।
उत्तरम्
केषु कुत्र

(ङ) प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
उत्तरम्
कस्याः



(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
उत्तरम्
कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।

(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
उत्तरम्
स्वस्थजीवनाय खगकुलकलरव गुञ्जिते-कुसुमावलि समीरचालिते वातावरणे भ्रमणीयम्।

(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तरम्
अन्तिमे पद्यांशे कवेः मानवेभ्यः शान्तिप्रिय-जीवनस्य कामना अस्ति।

प्रश्न 3.
सन्धिं / सन्धिविच्छेदं कुरुत-

(क) प्रकृतिः + _________ = प्रकृतिरेव
उत्तरम्
एव

(ख) स्यात् + _________ + _________ = स्यान्नैव
उत्तरम्
न, एव

(ग) _________ + अनन्ता = ह्यनन्ताः
उत्तरम्
हि

(घ) बहिः + अन्तः + जगति = _________
उत्तरम्
बहिरन्तर्जगति

(ङ) _________ + नगरात् = अस्मान्नगरात्
उत्तरम्
अस्मात्

(च) सम् + चरणम् = _________
उत्तरम्
पञ्चरणम्

(छ) धूमम् + मुञ्चति = _________
उत्तरम्
धूमंमुञ्चति

प्रश्न 4.
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः

(क) इदानीं वायुमण्डलं ___________ प्रदूषितमस्ति।
उत्तरम्
भृशम्

(ख) ___________ जीवन दुर्वहम् अस्ति।
उत्तरम्
अत्र

(ग) प्राकृतिक वातावरणे क्षणं सञ्चरणम् ___________ लाभदायकं भवति।
उत्तरम्
अपि

(घ) पर्यावरणस्य संरक्षणम् ___________ प्रकृतेः आराधना।
उत्तरम्
एव

(ङ) ___________ समयस्य सदुपयोगः करणीयः।
उत्तरम्
सदा

(च) भूकम्पित-समये ___________ गमनमेव उचितं भवति।
उत्तरम्
बहिः

(छ) ___________ हरीतिमा ___________ शुचि पर्यावरणम्।
उत्तरम्
यत्र, तत्र

प्रश्न 5(अ).
अधोलिखितानां पदानां पर्यायपदं लिखत-

(क) सलिलम् – _________
(ख) आम्रम् – _________
(ग) वनम् – _________
(घ) शरीरम् – _________
(ङ) कुटिलम् – _________
(च) पाषाणः – _________
उत्तराणि -
(क) जलम्
(ख) रसालम्
(ग) कान्तारम्
(घ) तनुः
(ङ) वक्रम्
(च) प्रस्तर:

प्रश्न 5(आ).
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

(क) सुकरम् – ___________
(ख) दूषितम् – ___________
(ग) गृह्णन्ती – ___________
(घ) निर्मलम् – ___________
(ङ) दानवाय – ___________
(च) सान्ताः – ___________
उत्तराणि-
(क) दुष्करम्
(ख) निर्मलं
(ग) मुञ्चति
(घ) दुषितं
(ङ) मानवाय
(च) ध्वानम्

प्रश्न 6.
उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-






उत्तराणि-
(ख) हरिततरूणाम् – कर्मधारय समास
(ग) ललितलतानाम् – कर्मधारय समास
(घ) नवमालिका – कर्मधारय समास
(ङ) धृतसुखसन्देशम् – बहुब्रीहि समास
(च) कज्जलमलिनम् – कर्मधारय समास
(छ) दुर्दान्तैर्दशनै – कर्मधारय समास

प्रश्न 7.
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
उत्तरम्
कीदृशम्

(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
उत्तरम्
केषाम्

(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
उत्तरम्
के

(घ) महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।
उत्तरम्
केषु कुत्र

(ङ) प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
उत्तरम्
कस्याः

Friday, 16 July 2021

KVS Syllabus 2022 For TGT | KVS Syllabus 2022 For TGT SANSKRIT .

  • Scheme of Exam for Direct Recruitment of Trained Graduate Teachers: 
  • The written test is of 180 marks (180 objective type multiple choice questions) carrying 01 mark for each question. 
  • The duration of written test will be 180 minutes without any time limit for each part individually. 


  • Section Name -Nature of Questions Part I - Proficiency in Languages (20 marks): 
  • A. General English-10 questions 
  • B. General Hindi-10 questions 

  • Part II — General awareness, Reasoning & Proficiency in Computers (20 marks) . 
  • 4. General Awareness & Current Affairs (10 ques.) 
  • 5. Reasoning Ability (5 ques.) 
  • 6. Computer Literacy (5 ques.) 

  • Part-Ill: Perspectives on Education and Leadership (40 questions) 
  • (1) Understanding the Learner-(10 questions) 
  • (g) Understanding Teaching Learning -(15 questions) 
  • (h) Creating Conducive Learning Environment 
  • (i) School Organization and Leadership (15 questions) 
  • (j) Perspectives in Education 


  • Part IV - Subject-specific Syllabus (100 marks) 
  • Professional Proficiency Test: 
  • The Professional Competency Test is of 60 marks (including Demo Teaching - 30 marks and Interview — 30 Marks). 
  • Note: The weightage of Written Test & Professional Competency ( Demo Teaching: 15 and Interview: 15 will be 70:30 Final merit list will be based on the performance of the candidate in Written Test & Professional Competency Test taken together. 
Syllabus of Exam for Direct Recruitment of Trained Graduate Teachers: 
Part I - Proficiency in Languages (20 marks): 
(a) General English(10 questions) 
Reading comprehension, word power, Grammar & usage (b) General Hindi(10 questions) 

Part II — General awareness, Reasoning & Proficiency in Computers (20 marks): 
(j) General Awareness& Current Affairs (10 questions) 
(k) Reasoning Ability (5 questions) 
(I) Computer Literacy(5 questions) 

Part Ill -Perspectives on Education and Leadership (40 marks): 
(c) Understanding the Learner (10 questions) 
• Concept of growth, maturation and development, principles and debates of development, development tasks and challenges 
• Domains of Development: Physical, Cognitive, Socio-emotional, Moral etc., deviations in development and its implications. 
• Understanding Adolescence: Needs, challenges and implications for designing institutional support. 
• Role of Primary and Secondary Socialization agencies. Ensuring Home school continuity. (d) Understanding Teaching Learning (15 questions) 
• Theoretical perspectives on Learning -Behaviorism, Cognitivism and Constructivism with special reference to their implications for: vii. The role of teacher viii. The role of learner ix. Nature of teacher-student relationship x. Choice of teaching methods xi. Classroom environment xii. Understanding of discipline, power etc. 
• Factors affecting learning and their implications for: iv. Designing classroom instructions, v. Planning student activities and, vi. Creating learning spaces in school. • Planning and Organization of Teaching-Learning viii. Concept of Syllabus and Curriculum, Overt and Hidden Curriculum, curriculum organization ix. Competency based Education, Experiential learning, etc. x. Instructional Plans: -Year Plan, Unit Plan, Lesson Plan xi. Instructional material and resources xii. Information and Communication Technology(ICT) for teaching-learning xiii. Evaluation: Purpose, types and limitations. Continuous and Evaluation,Characteristics of a good tool. xiv. Assessment of learning, for learning and as learning: Meaning, considerations in planning each. • Enhancing Teaching Learning processes: Classroom Observation and Feedback, Principles of Comprehensive purpose and Reflections and 18 Dialogues as a means of constructivist teaching c.) Creating Conducive Learning Environment(06 questions) 
■ The concepts of Diversity, disability and Inclusion, implications of disability as social construct, types of disabilities-their identification and interventions 
■ Concept of School Mental Health, addressing the curative, preventive and promotive dimensions of mental health for all students and staff. Provisioning for guidance and counselling. 
■ Developing School and community as a learning resource. (d) School Organization and Leadership(U5 questions) 
■ Leader as reflective practitioner, team builder, initiator, coach and mentor. 
■ Perspectives on School Leadership: instructional, distributed and transformative 
■ Vision building, goal setting and creating a School development Plan 
■ Using School Processes and forums for strengthening teaching learning-Annual Calendar, timetabling, parent teacher forums, school assembly, teacher development forums , using achievement data for improving teaching —learning, School Self Assessment and Improvement
■ Creating partnerships with community , industry and other neighbouring schools and Higher Education Institutes — forming learning communities (e)Perspectives in Education(03 questions) ■ Role of school in achieving aims of education. ■ NEP-2020: Curriculum and Pedagogy in Schools: Holistic & Integrated Learning; Equitable and Inclusive Education: Learning for All; Competency based learning and Education. ■ Guiding Principles for Child Rights, Protecting and provisioning for rights of children to safe and secure school environment, Right of Children to free and Compulsory Education Act, 2009, ■ Historically studying the National Policies in education with special reference to school education; ■ School Curriculum Principles: Perspective, Learning and Knowledge, Curricular Areas, School Stages, Pedagogy and Assessment Part IV — Subject-specific Syllabus (100 marks): Refer Annexure Professional Competency Test: The Professional Competency Test is of 60 marks (Demo Teaching -30 marks and Interview -30 Marks) Note: The weightage of Written Test & Professional Competency Test (Demo Teaching and Interview) will be 70:30. Final merit list will be based on the performance of the candidates in Written Test, Professional Competency Test taken together. 

NCERT class 10th Sanskrit Lesson 2 Question answers । संस्कृत पाठ-2 प्रश्नोत्तर ।

 अभ्यास: प्रश्न 1. एकपदेन उतरं लिखत ! (क) बुद्धिमती कुत्र व्याघ्र ददर्श ? (ख) भामिनी कया विमुक्ता ? (ग) सर्वदा सर्वकार्येषु का बलवती ? ...